ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Page 60.

      Amhākaṃ pana bhagavā yā ca tissena brāhmaṇena ādito tisso
gāthā vuttā, yā ca kassapena bhagavatā majjhe nava,  yā ca tadā saṅgītikārehi
ante dve gāthā, tā sabbāpi cuddasa gāthā ānetvā paripuṇṇaṃ
katvā imaṃ āmagandhasuttaṃ ācariyappamukhānaṃ pañcannaṃ tāpasasatānaṃ āmagandhaṃ
byākāsi. Taṃ sutvā so brāhmaṇo tatheva nīcamano hutvā bhagavato pāde
vanditvā pabbajjaṃ yāci saddhiṃ parisāya, "etha bhikkhavo"ti bhagavā avoca. Te
tatheva ehibhikkhubhāvaṃ patvā ākāsenāgantvā bhagavantaṃ vanditvā katipāhena 1-
sabbeva aggaphale arahatte patiṭṭhahiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      āmagandhasuttavaṇṇanā niṭṭhitā.
                         ---------------
                          3. Hirisuttavaṇṇanā
      hirintarantanti hirisuttaṃ. Kā uppatti? anuppanne bhagavati sāvatthiyaṃ
aññataro brāhmaṇamahāsālo aḍḍho ahosi asītikoṭidhanavibhavo. Tassa ca
ekaputtako ahosi piyo manāpo, so taṃ devakumāraṃ viya nānappakārehi
sukhūpakaraṇehi saṃvaḍḍhento taṃ sāpateyyaṃ tassa aniyyātetvāva kālamakāsi
saddhiṃ brāhmaṇiyā. Tato tassa māṇavakassa mātāpitūnaṃ accayena bhaṇḍāgāriko
sāragabbhaṃ vivaritvā sāpateyyaṃ niyyātento āha "idaṃ te sāmi mātāpitūnaṃ
santakaṃ, idaṃ ayyakapayyakānaṃ santakaṃ, idaṃ sattakulaparivaṭṭenāgatan"ti māṇavako
dhanaṃ disvā cintesi "idaṃ dhanaṃyeva dissati, yehi pana idaṃ sañcitaṃ, te na
@Footnote: 1 cha.Ma. katipāheneva



The Pali Atthakatha in Roman Character Volume 29 Page 60. http://84000.org/tipitaka/read/attha_page.php?book=29&page=60&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=1337&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=1337&pagebreak=1#p60


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]