ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 109.

Bhikkhave puggalo appatto osāraṇaṃ tañce saṅgho osāreti
ekacco suosārito ekacco duosāritoti. Tassattho
āgataṭṭhāneyeva āvībhavissatīti.
                Hatthacchinnādivatthukathā niṭṭhitā.
     {120} Alajjīnaṃ nissāya vasantīti upayogatthe sāmivacanaṃ. Alajjipuggale
nissāya vasantīti attho. Yāva bhikkhusabhāgataṃ jānāmīti
nissayadāyakassa bhikakhuno bhikkhūhi sabhāgataṃ lajjibhāvaṃ yāva jānāmīti
attho. Tasmā navaṃ ṭhānaṃ gatena ehi bhikkhu nissayaṃ gaṇhāhīti
vuccamānenāpi catūhapañcāhaṃ nissayadāyakassa lajjibhāvaṃ upaparikkhitvā
nissayo gahetabbo. Sace thero lajjīti bhikkhūnaṃ santike sutvā
āgatadivaseyeva gahetukāmo hoti thero pana āgamehi tāva
vasanto jānissasīti katipāhaṃ ācāraṃ upaparikkhitvā nissayaṃ deti
vaṭṭati. Pakatiyā nissayagahaṇaṭṭhānaṃ gatena tadaheva gahetabbo
ekadivasampi parihāro natthi. Sace paṭhamayāme ācariyassa okāso
natthi okāsaṃ alabhanto paccūsasamaye gahessāmīti sayati aruṇaṃ
uggatampi na jānāti anāpatti. Sace pana gaṇhissāmīti
ābhogaṃ akatvā sayati aruṇuggamane dukkaṭaṃ. Agatapubbaṃ ṭhānaṃ
gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṃ.
Sattāhaṃ vasissāmīti ālayaṃ karontena pana nissayo gahetabbo.
Sace thero kiṃ sattāhaṃ vasantassa nissayenāti vadati
paṭikkhittakālato paṭṭhāya laddhaparihāro hoti. {121} Nissayakaraṇīyoti



The Pali Atthakatha in Roman Character Volume 3 Page 109. http://84000.org/tipitaka/read/attha_page.php?book=3&page=109&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2271&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=2271&pagebreak=1#p109


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]