ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 145.

Byagghādayo caṇḍamigā āgacchanti ayaṃ vāḷantarāyo. Bhikkhuṃ
sappādayo ḍaṃsanti ayaṃ siriṃsapantarāyo. Bhikkhu gilāno hoti
kālaṃ vā karoti verino vā taṃ māretukāmā gaṇhanti ayaṃ
jīvitantarāyo. Manussā ekaṃ vā bahū vā bhikkhū brahmacariyā
cāvetukāmā gaṇhanti ayaṃ brahmacariyantarāyo. Evarūpesu
antarāyesu saṅkhittena pāṭimokkho uddisitabbo. Paṭhamo vā
uddeso uddisitabbo ādimhi dve vā tayo vā cattāro
vā. Ettha ca dutiyādīsu uddesesu yasmiṃ apariyosite antarāyo
hoti sopi sutteneva sāvetabbo.
     Anajjhiṭṭhāti anāṇattā ayācitā vā. Ajjhesanā cettha
saṅghena sammatadhammajjhesakāyattā vā saṅghattherāyattā vā. Tasmiṃ
dhammajjhesake asati saṅghattheraṃ āpucchitvā vā tena yācito vā
bhāsituṃ labhati. Saṅghattherenāpi sace vihāre bahū dhammakathikā
honti vārapaṭipāṭiyā vattabbā tvaṃ dhammaṃ bhaṇa dhammaṃ
kathehi dhammadānaṃ dehīti vā vuttena tehipi vidhīhi dhammo
bhāsitabbo. Osārehīti vutto pana osāretumeva labhati kathehīti
vutto kathetumeva sarabhaññaṃ bhaṇāhīti vutto sarabhaññameva.
Saṅghattheropi ca uccatare āsane nisinno yācituṃ na labhati.
Sace upajjhāyo ceva saddhivihāriko ca honti upajjhāyo ca
taṃ uccāsane nisinno bhaṇāhīti vadati sajjhāyaṃ adhiṭṭhahitvā
bhaṇitabbaṃ. Sace panettha daharabhikkhū honti tesaṃ bhaṇāmīti



The Pali Atthakatha in Roman Character Volume 3 Page 145. http://84000.org/tipitaka/read/attha_page.php?book=3&page=145&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3009&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3009&pagebreak=1#p145


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]