ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 155.

Āgacchanti. Vaggā samaggasaññinoti tesaṃ sīmaṃ okkantattā
vaggā sīmaṃ okkantabhāvassa ajānanto samaggasaññino.
     {173} Vaggāsamaggasaññinopaṇṇarasake te jānantīti pabbate vā
thale vā ṭhitā sīmaṃ okkante vā okkamante vā passanti.
Samaggasaññino pana añāñena vā āgatā bhavissantīti saññāya
vā honti. Vematikapaṇṇarasakaṃ uttānatthameva. {175} Kukkuccapakata-
paṇṇarasake yathā icchāya abhibhūto icchāpakatoti vuccati evaṃ
pubbabhāge sanniṭṭhānaṃ katvāpi karaṇakkhaṇe akappiye kappiya-
saññitāsaṅkhātena kukkuccena abhibhūtā kukkuccapakatāti veditabbā.
     {176} Bhedapurekkhārapaṇṇarasake akusalabalavatāya thullaccayaṃ vuttaṃ. {177} Āvāsikena
āgantukapeyyāle yathā purime āvāsikena āvāsikapeyyāle te
na jānanti atthaññe āvāsikātiādi vuttaṃ evaṃ te na
jānanti atthaññe āgantukātiādinā nayena sabbaṃ veditabbaṃ.
Āgantukena āvāsikapeyyāle pana yathā purimapeyyāle āvāsikā
bhikkhū sannipatantīti āgataṃ evaṃ āgantukā bhikkhū sannipatantīti
ānetabbaṃ. Āgantuke āgantukapeyyālo pana ubhayapadesu
āgantukavasena yojetabboti.
     {178} Āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti āgantukānaṃ paṇṇarasoti
ettha yesaṃ paṇṇaraso te tiroraṭṭhato vā āgatā atītaṃ vā
uposathaṃ cātuddasikaṃ akaṃsūti veditabbā. Āvāsikānaṃ anuvatti-
tabbanti āvāsikehi ajjuposatho cātuddasoti pubbakicce kayiramāne



The Pali Atthakatha in Roman Character Volume 3 Page 155. http://84000.org/tipitaka/read/attha_page.php?book=3&page=155&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3219&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3219&pagebreak=1#p155


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]