ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 176.

Hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñca pavāraṇa-
saṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭati. Pavāraṇa-
saṅgaho ca nāmāyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ
sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana
sabbe vā hontu upaḍḍhā vā ekapuggalo vā ekassapi vasena
dātabboyeva. Dinne pavāraṇasaṅgahe antovassaṃ parihārova hoti
āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti tehipi chinnavassehi
na bhavitabbaṃ pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti
dassanatthaṃ tehi ce bhikkhavetiādimāha. Sesaṃ sabbattha
uttānamevāti.
               Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.
                      -----------



The Pali Atthakatha in Roman Character Volume 3 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=3&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3629&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3629&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]