ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 187.

          Makaṭo kāḷasīho ca       sarabho kadalīmigo
          ye ca vāḷamigā keci     tesaṃ cammaṃ na vaṭṭati.
     Tattha vāḷamigāti sīhabyagghadīpiacchataracchā. Na kevalañca
eteyeva yesaṃ pana cammaṃ na vaṭṭatīti vuttaṃ te ṭhapetvā
avasesā antamaso gomahisasasaviḷārādayopi sabbe imasmiṃ atthe
vāḷamigātveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati.
Na tāva taṃ gaṇanūpagaṃ yāva na hatthaṃ gacchatīti yāva āharitvā
vā na dinnaṃ tumhākaṃ bhante cīvaraṃ uppannanti pahiṇitvā vā
nārocitaṃ tāva gaṇanaṃ na upeti 1- anadhiṭṭhitaṃ vaṭṭati
adhiṭṭhātabbagahaṇaṃ na upetīti attho 1-. Yadā panānetvā vā
dinnaṃ hoti pahiṇitvā vā ārocitaṃ uppannanti vā sutaṃ tato
paṭṭhāya dasāhameva parihāraṃ labhatīti.
                 Cammakkhandhakavaṇṇanā niṭṭhitā.
                    --------------
@Footnote: 1-1 sace anadhiṭṭhitaṃ vaṭṭati adhiṭṭhitañca gaṇanaṃ na upetīti attho itipi dissati.



The Pali Atthakatha in Roman Character Volume 3 Page 187. http://84000.org/tipitaka/read/attha_page.php?book=3&page=187&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3851&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3851&pagebreak=1#p187


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]