ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 191.

Aññasmiṃpi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ aññesu
pana kāraṇesu paṭiggahitameva vaṭṭati. Na paṭiggāhāpetabboti 1-
sace bhūmippatto paṭiggahetabbo appattampana sayaṃ gahetuṃ vaṭṭati.
     {269} Gharadinnakābādhoti vasikaraṇapānakasamuṭṭhitarogo. Sitālolinti
naṅgalena kasantassa phāle laggamattikaṃ udakena āloletvā
pāyetuṃ anujānāmīti attho. Duṭṭhagahaṇikoti vipannagahaṇiko.
Kicchena uccāro nikkhamatīti attho. Āmisakhāranti sukkhodanaṃ
jhāpetvā tāya chārikāya paggharitakhārodakaṃ. Muttaharīṭakanti
gomuttaparibhāvitaṃ harīṭakaṃ. Abhisannakāyoti ussannadosakāyo.
Acchakañjikanti taṇḍulakamandā. Akaṭayūsanti asiniddho mugga-
pacitapāniyo. Kaṭākaṭanti sova thokaṃ siniddho. Paṭicchādanīyenāti
maṃsarasena. {272} Sace bhikkhave pakkāpi muggā jāyantīti pakkā
muggā sacepi jāyanti yathāsukhaṃ paribhuñjitabbā pakkattā hi
te kappiyā eva. {274} Antovutthanti akappiyakuṭiyaṃ vutthaṃ. Sāmaṃ
pakkanti ettha yaṅkiñci āmisaṃ bhikkhunā pacituṃ na vaṭṭati
pakkameva pacituṃ vaṭṭati. Sacepissa uṇhayāguyā tulasipaṇṇāni
vā siṅgiveraṃ vā loṇaṃ vā pakkhipanti tampi cāletuṃ na
vaṭṭati yāguṃ nibbāpemīti pana cāletuṃ vaṭṭati uttaṇḍulabhattaṃ
labhitvāpi pidahituṃ na vaṭṭati. Sace pana manussā pidahitvāva
denti vaṭṭati bhattaṃ vā mā nibbāyatūti pidahituṃ vaṭṭati.
Khīratakkādīsu pana sakiṃ kuṭṭhitesu aggiṃ kātuṃ vaṭṭati puna pākassa
@Footnote: 1. vi. mahā. 5/51. paṭiggahetabboti dissati.



The Pali Atthakatha in Roman Character Volume 3 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=3&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3927&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3927&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]