ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 207.

Paṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati dvīhapaṭiggahitena chāhaṃ
tīhapaṭiggahitena pañcāhaṃ sattāhapaṭiggahitena tadaheva kappatīti
veditabbaṃ. Tasmāyeva hi sattāhakālikena bhikkhave yāvajīvikaṃ
tadahupaṭiggahitanti avatvā paṭiggahitaṃ sattāhaṃ kappatīti vuttaṃ.
     Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ
vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu
yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva
sannidhikārakañca hoti sattāhakālakañca yāvajīvikañca akappiyakuṭiyaṃ
nikkhipitumpi vaṭṭati sannidhimpi na janetīti. Sesaṃ sabbattha
uttānamevāti.
                Bhesajjakkhandhakavaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 3 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=3&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4265&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4265&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]