ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 235.

Na kātabbanti evamettha cīvarassa appahonakabhāvo cīvaravikalakaṃ.
Chinditvā dinne pana taṃ tositaṃ hoti atha kusapāto kātabbo
sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni
nappahonti tattha aññaṃ samaṇaparikkhāraṃ ṭhapetvā yo tena
tussati tassa taṃ bhāgaṃ datvā pacchā kusapāto kātabbo
idaṃpi cīvaravikalakanti andhakaṭṭhakathāyaṃ vuttaṃ. Puggalavikalakaṃ nāma
dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati
aṭṭha vā nava vā hoti tesaṃ aṭṭha vā nava vā koṭṭhāsā
tumhe ime bhāge gaṇetvā visuṃ bhājethāti dātabbā evamayaṃ
puggalānaṃ appahonakabhāvo puggalavikalakaṃ. Visuṃ dinne pana taṃ
tositaṃ hoti evaṃ tosetvā kusapāto kātabboti. Athavā
vikalake tosetvāti yo cīvarabhāgo ūnako taṃ aññena parikkhārena
samaṃ katvā kusapāto kātabbo.
     {344} Chakanenāti gomayena. Paṇḍumattikāyāti tambamattikāya.
Mūlarajanādīsu haliddaṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati. Mañjeṭṭhañca
tuṅgahārañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Tuṅgahāro nāma
eko kaṇṭakarukkho tassa haritālavaṇṇaṃ khandharajanaṃ hoti.
Loddañca kaṇḍalañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati.
Allipattañca nilipattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati.
Gihiparibhuttaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Kiṃsukapupphañca
kusumbhapupphañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Phalarajane



The Pali Atthakatha in Roman Character Volume 3 Page 235. http://84000.org/tipitaka/read/attha_page.php?book=3&page=235&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=4833&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4833&pagebreak=1#p235


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]