ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 248.

Anissaroyeva. Cīvarapesanavatthūni pākaṭāneva.
     {379} Idāni ādito paṭṭhāya vuttacīvarānaṃ paṭilābhakhettaṃ dassetuṃ
aṭṭhimā bhikkhave mātikātiādimāha. Sīmāya detītiādi
puggalādhiṭṭhānanayena vuttaṃ. Ettha ca sīmāya dānaṃ paṭhamamātikā
katikāya dānaṃ dutiyā .pe. Puggalassa dānaṃ aṭṭhamā. Tattha
sīmāya dammīti evaṃ sīmaṃ parāmasitvā dento sīmāya deti
nāma. Eseva nayo sabbattha. Sīmāya deti yāvatikā bhikkhū
antosīmagatā tehi bhājetabbantiādimhi pana mātikāniddese
sīmāya detīti ettha tāva khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā
avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā
udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā
cakkavāḷasīmā iti paṇṇarasa sīmā veditabbā. Tattha khaṇḍasīmā
sīmākathāya vuttāva. Upacārasīmā parikkhittassa vihārassa
parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti.
Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato
vā nivaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ
leḍḍupātānaṃ anto upacārasīmā veditabbā. Sā pana āvāsesu
vaḍḍhantesu vaḍḍhati parihāyantesu parihāyati. Mahāpaccariyaṃ
pana sā lābhavasena bhikkhūsu vaḍḍhantesu vaḍḍhatīti vuttaṃ.
Sace vihāre sannipatitabhikkhūhi saddhiṃ ekabaddhā hutvā yojanasataṃpi
pūretvā nisīdanti yojanasatampi upacārasīmāva hoti sabbesaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=3&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=5108&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=5108&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]