ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 26.

Evaṃ saraṇadānaṃ viya sikkhāpadadānaṃpi vuttaṃ. Taṃpi neva pāliyā
na aṭṭhakathāsu atthi tasmā yathāpāliyāva uddisitabbāni.
Pabbajjā hi saraṇagamaneheva siddhā. Sikkhāpadāni pana kevalaṃ
sikkhāparipūraṇatthaṃ jānitabbāni tasmā tāni pāliyaṃ āgatanayena
uggahetuṃ asakkontassa yāya kāyaci bhāsāya atthavasenapi ācikkhituṃ
vaṭṭati. Yāva pana attanā sikkhitabbasikkhāpadāni na jānāti
saṅghāṭipattacīvaradhāraṇaṭhānanisajjādīsu pānabhojanādividhimhi ca na
kusalo hoti tāva bhojanasālaṃ vā salākabhājanaṭṭhānaṃ vā aññaṃ
vā tathārūpaṭṭhānaṃ na pesetabbo. Santikāvacaroyeva kātabbo
bāladārako viya paṭijaggitabbo. Sabbamassa kappiyākappiyaṃ
ācikkhitabbaṃ nivāsanapārupanādīsu abhisamācārikesu vinetabbo.
Tenāpi anujānāmi bhikkhave dasahaṅgehi samannāgataṃ sāmaṇeraṃ
nāsetunti evaṃ parato vuttāni dasa nāsanaṅgāni ārakā parivajjetvā
abhisamācārikaṃ paripūrentena dasavidhe sīle sādhukaṃ sikkhitabbanti.
                 Pabbajjāvinicchayo niṭṭhito.
     {35} Mayhaṃ kho bhikkhaveti mayā khoti attho. Athavā mayhaṃ
yoniso manasikāroti yo mayhaṃ yoniso manasikāro tena hetunāti
attho. Puna anuppattāti ettha vibhattiṃ pariṇāmetvā mayāti
vattabbaṃ.
     {36} Bhaddavaggiyāti te kira rājakumārā rūpena ca cittena ca
bhaddakā vaggabandheneva vicaranti tasmā bhaddavaggiyāti vuccanti.



The Pali Atthakatha in Roman Character Volume 3 Page 26. http://84000.org/tipitaka/read/attha_page.php?book=3&page=26&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=526&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=526&pagebreak=1#p26


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]