ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 27.

Tenahi voti ettha vokāro nipātamatto. Dhammacakkhuṃ udapādīti
kesañci sotāpattimaggo kesañci sakadāgāmimaggo kesañci
anāgāmimaggo udapādi tayopi hi ete maggā dhammacakkhunti
vuccanti. Te kira tuṇḍilajātake tiṃsadhuttā ahesuṃ. Atha
tuṇḍilovādaṃ sutvā pañca sīlāni rakkhiṃsu. Idaṃ tesaṃ pubbakammaṃ.
     {37} Pamukhoti pubbaṅgamo. Pāmokkhoti uttamo visuddhapañño.
     {38} Anupahaccāti avināsetvā. Tejasā tejanti attano tejena
nāgassa tejaṃ. Pariyādeyyanti abhibhaveyyaṃ vināseyyaṃ vāti.
Makkhanti kodhaṃ. Na tveva ca kho arahā yathā ahanti attānaṃ arahā
ahanti maññamāno vadati. Ajjuṇho aggisaraṇamhīti ajja
ekadivasaṃ vaseyyāmāti attho. Phāsukāmoti hitakāmo. Sumānasoti
pītisomanassehi sampayuttamano. Na vimanoti avimano dosena
anabhibhūto manoti attho. Agyāgāraṃ udiccareti ādittanti
attho. Jaṭilā bhaṇantīti iminā sambandho. Ahināgassa acciyo
na hontīti avivaṇṇā virūpavaṇṇāti attho. Phalikavaṇṇāyoti
phalikamaṇivaṇṇāyo. Aṅgirasassāti aṅgato  raṃsiyo saṃsarantīti
aṅgiraso tassa aṅgirasassa.
     Abhikkantāya rattiyāti parikkhīṇāya rattiyā appāvasiṭṭhāyāti
attho. Abhikkantavaṇṇāti abhirūpavaṇṇā abhimanāpavaṇṇā.
Kevalakappanti sakalaṃ kevalaṃ.
     Purimāhi vaṇṇanibhāhīti catunnaṃ mahārājānaṃ vaṇṇanibhaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=3&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=547&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=547&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]