ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 30.

     {58} Siṅginikkhasuvaṇṇoti siṅgisuvaṇṇanikkhena samānavaṇṇo.
Dasavāsoti dasasu ariyavāsesu vutthavāso. Dasadhammavidūti
dasakammapathavidū. Dasabhi cupetoti dasahi asekhehi aṅgehi upeto.
Sabbadhi dantoti sabbesu indriyesu dantā bhagavato hi cakkhuādīnaṃ
kiñci adantaṃ nāma natthi.
     {59} Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdīti bhagavantaṃ
bhuttavantaṃ pattato ca apanītapāṇiṃ sallakkhetvā ekasmiṃ padese
nisīdīti attho. Atthikānanti buddhābhigamanena ca dhammassavanena ca
atthikānaṃ. Abhikkamanīyanti abhigantuṃ sakkuṇeyyaṃ. Appakiṇṇanti
anākiṇṇaṃ. Appasaddanti vacanasaddena appasaddaṃ. Appanigghosanti
nagaranigghosasaddena appanigghosaṃ. Vijanavātanti anusañcaraṇajanassa
sarīravātena virahitaṃ. Vijanavādantipi pāṭho. Antopi janavādena
rahitanti attho. Vijanapātantipi pāṭho. Janasañcāravirahitanti
attho. Manussarāhaseyyakanti manussānaṃ rahassakiriyaṭṭhāniyaṃ.
Paṭisallānasārūpanti vivekānurūpaṃ.
     {60} Sārīputtamoggallānāti sārīputto ca moggallāno ca.
Tehi katikā katā hoti yo paṭhamaṃ amataṃ adhigacchati so
itarassa ārocetūti. Te kira ubhopi gihikāle upatisso
kolitoti evaṃ paññāyamānanāmā aḍḍhateyyasatamāṇavakaparivārā
giraggasamajjaṃ agamaṃsu. Tattha nesaṃ mahājanaṃ disvā etadahosi
ayaṃ nāma evaṃ mahājanakāyo appatte vassasate maraṇamukhe



The Pali Atthakatha in Roman Character Volume 3 Page 30. http://84000.org/tipitaka/read/attha_page.php?book=3&page=30&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=610&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=610&pagebreak=1#p30


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]