ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 361.

Kurundiyaṃ vuttaṃ.
     {310} Piṭṭhito piṭṭhito gantvāti thero kira gilāne paṭijagganto
jiṇṇe vuḍḍhe saṅgaṇhanto sabbapacchato āgacchati. Idamassa
cārittaṃ. Tena vuttaṃ piṭṭhito piṭṭhito gantvāti. Aggāsananti
therāsanaṃ. Aggodakanti dakkhiṇodakaṃ. Aggapiṇḍanti saṅghattherapiṇḍaṃ.
     {315} Patiṭṭhāpesīti aṭṭhārasakoṭipariccāgaṃ katvā patiṭṭhāpesi.
Evaṃ sabbāpi catupaṇṇāsakoṭiyo pariccaji.
     {316} Vippakatabhojaneti antaraghare vā vihāre vā araññe vā
yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo.
Antaraghare pacchā āgatena bhikkhaṃ gahetvā sabhāgaṭṭhānaṃ gantabbaṃ.
Sace manussā vā bhikkhū vā pavisathāti vadanti mayi pavisante
bhikkhū uṭṭhahissantīti vattabbaṃ. Ettha bhante āsanaṃ atthīti
vuttena pavisitabbaṃ. Sace koci kiñci na vadati āsanasālāya
gantvā atisamīpaṃ āgantvā sabhāgaṭṭhāne ṭhātabbaṃ okāse
kate pavisathāti vuttena pavisitabbaṃ. Sace pana yaṃ āsanaṃ tassa
pāpuṇāti tattha abhuñjanto bhikkhu nisinno hoti taṃ uṭṭhāpetuṃ
vaṭṭati. Yāgukhajjakādīsu pana yaṅkiñci pivitvā vā khāditvā vā
yāva añño āgacchati tāva nisinnaṃ rittahatthampi uṭṭhāpetuṃ
na vaṭṭati vippakatabhojanoyeva hi so hoti. Sace vuṭṭhāpetīti
sace sañcicca āpattiṃ atikkamitvāpi vuṭṭhāpetiyeva. Pavārito ca



The Pali Atthakatha in Roman Character Volume 3 Page 361. http://84000.org/tipitaka/read/attha_page.php?book=3&page=361&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=7397&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=7397&pagebreak=1#p361


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]