ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 379.

Gantvā tattha senāsanaṃ gaṇhati idhevidāni vasissāmīti ālayaṃ
vā karoti iccassa ālayena vā gahaṇaṃ ālayena vā ālayo
paṭippassambhati. Sabbattha pacchime pacchime gahaṇe vā ālaye
vā tiṭṭhati. Yo pana ekasmiṃ vihāre senāsanaṃ gahetvā
aññasmiṃ vihāre vasissāmīti gacchati tassa upacārasīmātikkame
senāsanagāho paṭippassambhati. Yadi pana sace tattha phāsuṃ
bhavissati vasissāmi no ce āgamissāmīti gantvā aphāsukabhāvaṃ
ñatvā pacchā gacchati vaṭṭati.
     {320} Tivassantarenāti ettha tivassantaro nāma yo dvīhi
vassehi mahantataro vā daharataro vā hoti. Yo pana ekena
vassena mahantataro vā daharataro vā yo vā pana samānavasso
tattha vattabbameva natthi. Ime ca sabbe ekasmiṃ mañce vā
pīṭhe vā dve dve hutvā nisīdituṃ labhanti. Yaṃ tiṇṇannaṃ
pahoti. Taṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā. Tathārūpe api
phalakakhaṇḍe anupasampannenāpi saddhiṃ nisīdituṃ vaṭṭati.
     Hatthikhanakanti hatthīnaṃ hatthikumbhe patiṭṭhitaṃ. Evaṃ katassa
kiretaṃ nāmaṃ. Sabbaṃ pāsādaparibhoganti suvaṇṇarajatādivicitrānipi
kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatamayāni pānīyaghaṭāni
pānīyasarāvakāni vā yaṅkiñci cittakammakataṃ sabbaṃ vaṭṭati.
Pāsādassa dāsīdāsakhettavatthugomahisaṃ demāti vadanti. Pāṭekkaṃ
gahaṇakiccaṃ natthi. Pāsāde paṭiggahite paṭiggahitameva hoti.



The Pali Atthakatha in Roman Character Volume 3 Page 379. http://84000.org/tipitaka/read/attha_page.php?book=3&page=379&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=7773&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=7773&pagebreak=1#p379


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]