ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 390.

Kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakarako pādagaṇhanakato
anatirittaṃ āmalakatumbaṃ āmalakaghaṭo alābukatumbaṃ cammaghaṭo
alābughaṭo visāṇakatumbanti sabbametaṃ bhājanīyaṃ tato mahantataraṃ
garubhaṇḍaṃ. Hatthidanto vā yaṅkiñci visāṇaṃ vā atacchitaṃ
yathābhatameva bhājanīyaṃ. Tehi katamañcapādādīsu purimasadisoyeva
vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako añjanīkaraṇḍako
gaṇṭhiko 1- gaṇṭhiveṭhano 1- añjanī añjanīsalākā udakapuñchanīti idaṃ
sabbaṃ bhājanīyameva. Mattikābhaṇḍe sabbamanussānaṃ upabhogaparibhogaṃ
ghaṭapidhānādi kulālabhājanaṃ pattakaṭāhaṃ aṅgārakaṭāhaṃ
dhūmadhānakaṃ dīparukkho dīpakapallikā cayaniṭṭhikā chadaniṭṭhikā thūpikāti
saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ. Pādagaṇhanakato
anatirittappamāṇo pana ghaṭako pattaṃ thālakaṃ kañcuko kuṇḍikāti
idamettha bhājanīyabhaṇḍaṃ. Yathā ca mattikābhaṇḍe evaṃ
lohabhaṇḍepi. Kuṇḍikā bhājanīyakoṭṭhāsameva bhajatīti. Ayamettha
anupubbīkathā.
     {323} Bhaṇḍikādhānamattenāti dvārabāhānaṃ upari katena kapota-
bhaṇḍikayojanamattena. Paribhaṇḍakaraṇamattenāti gomayaparibhaṇḍa-
kasāvaparibhaṇḍakaraṇamattena. Dhūmakālikanti idaṃ yāvassa citakadhūmo
na paññāyati tāva ayaṃ vihāro etassevāti evaṃ dhūmakāle
apaloketvā katapariyositaṃ vihāraṃ denti. Vippakatanti ettha
@Footnote: 1. gaṇḍiko gaṇḍiveṭhano itipi?



The Pali Atthakatha in Roman Character Volume 3 Page 390. http://84000.org/tipitaka/read/attha_page.php?book=3&page=390&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=8004&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=8004&pagebreak=1#p390


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]