ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 393.

Yāvatatiyaṃ āpucchitvā rukkhaagghanakaṃ mūlaṃ dassāmāti hāretabbā.
     Yo pana saṅghikaṃ vallīmattaṃpi agahetvā āharimena upakaraṇena
saṅghikāya bhūmiyā puggalikaṃ vihāraṃ kāreti. Upaḍḍhaṃ saṅghikaṃ
hoti upaḍḍhaṃ puggalikaṃ. Pāsādo ce hoti heṭṭhā
pāsādo saṅghiko upari puggaliko. Sace yo heṭṭhā pāsādaṃ
icchati tassa hoti. Atha heṭṭhā ca upari ca icchati
ubhayattha upaḍḍhaṃ labhati. Dve senāsanāni kāreti ekaṃ saṅghikaṃ
ekaṃ puggalikaṃ sace vihāre uṭṭhitena saṅghikena dabbasambhārena
kāreti tatiyaṃ labhati. Sace akataṭṭhāne cayaṃ vā pamukhaṃ vā
karoti bahikuḍḍe upaḍḍhaṃ saṅghassa upaḍḍhaṃ tassa. Atha
mahantaṃ visamaṃ samaṃ pūretvā apade padaṃ dassetvā kataṃ hoti
anissaro tattha saṅgho.
     Ekaṃ varaseyyanti ettha navakammadānaṭṭhāne vā vassaggena
pattaṭṭhāne vā yaṃ icchati labhati taṃ ekaṃ varaseyyaṃ anujānāmīti
attho.
     Pariyosite pakkamati tasseva tanti puna āgantvā vassaṃ
vasantassa antovassaṃ tasseva taṃ. Anāgacchantassa pana
saddhivihārikādayo gahetuṃ na labhanti.
     {324} Nābhiharantīti aññatra haritvā na paribhuñjanti. Guttatthāyāti
yaṃ tattha mañcapīṭhādikaṃ tassa guttatthāya taṃ aññattha harituṃ
anujānāmīti attho. Tasmā aññattha haritvā saṅghikaparibhogena



The Pali Atthakatha in Roman Character Volume 3 Page 393. http://84000.org/tipitaka/read/attha_page.php?book=3&page=393&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=8067&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=8067&pagebreak=1#p393


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]