ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 395.

Sace taṭṭikā vā kaṭasārako vā natthi coḷakena pādā
veṭhetabbā. Tasmiṃ asati paṇṇaṃpi attharituṃ vaṭṭati kiñci
anattharitvā ṭhapentassa pana dukkaṭaṃ. Yadi pana tattha nevāsikā
atthatāyapi bhūmiyā ṭhapenti adhotapādehi valañjenti tatheva
valañjetuṃ vaṭṭati.
     Na bhikkhave parikammakatā bhittīti setabhitti vā cittakammakatā
vā na kevalañca bhittiṃyeva dvāraṃpi vātapānaṃpi apassenaphalakaṃpi
pāsāṇatthambhaṃpi rukkhatthambhaṃpi cīvarena vā kenaci vā
appaṭicchādetvā apassayituṃ na labhatiyeva.
     Dhotapādakāti dhotapādakā hutvā dhotehi pādehi akkamitabbaṭ-
ṭhāne nipajjituṃ kukkuccāyanti. Dhotapādaketipi pāṭho.
Dhotehi pādehi akkamitabbaṭṭhānassetaṃ adhivacanaṃ. Paccattharitvāti
paribhaṇḍakatabhūmiṃ vā bhummattharaṇasenāsanaṃ vā saṅghikaṃ mañcapīṭhaṃ vā
attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṃ.
Sace niddāyatopi paccattharaṇe saṅkuṭike koci sarīrāvayavo mañcaṃ
vā pīṭhaṃ vā phusati āpattiyeva. Lomesu pana lomagaṇanāya
āpattiyo. Paribhogasīsena apassayantassāpi eseva nayo.
Hatthatalapādatalehi pana phusituṃ vā akkamituṃ vā vaṭṭati. Mañcapīṭhaṃ
nīharantassa kāye paṭihaññati anāpatti.
     {325} Na sakkonti saṅghabhattaṃ kātunti sakalassa ca saṅghassa bhattaṃ
kātuṃ na sakkonti. Icchanti uddesabhattanti ādīsu ekaṃ vā



The Pali Atthakatha in Roman Character Volume 3 Page 395. http://84000.org/tipitaka/read/attha_page.php?book=3&page=395&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=8109&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=8109&pagebreak=1#p395


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]