ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 454.

     {434} Yadeva sā vibbhantāti yasmā sā vibbhantā attano ruciyā
khantiyā odātāni vatthāni nivāseti tasmāyeva sā abhikkhunī
na sikkhāpaccakkhānenāti dasseti. Sā puna upasampadaṃ na labhati.
     Sā āgatā na upasampādetabbāti na kevalañca na upasampādetabbā
pabbajjaṃpi na labhati. Odātāni gahetvā vibbhantā pana
pabbajjāmattaṃ labhati. Abhivādanantiādīsu purisā pāde
sambāhantā vandanti kese chindanti nakhe chindanti vaṇapaṭikammaṃ
karonti taṃ sabbaṃ kukkuccāyantā na sādiyantīti attho. Tatra keci
ācariyā sace ekato vā ubhato vā avassutā honti sārattā
yathāvatthukameva. Eke ācariyā natthi ettha āpattīti vadanti.
Evaṃ ācariyavādaṃ dassetvā idaṃ uddissa anuññātaṃ vaṭṭatīti
aṭṭhakathāsu vuttaṃ. Taṃ pamāṇaṃ. Anujānāmi bhikkhave sādiyitunti hi
vacaneneva taṃ kappiyaṃ. {435} Pallaṅkena nisīdantīti pallaṅkaṃ ābhujitvā
nisīdanti. Aḍḍhapallaṅkanti ekaṃ pādaṃ ābhujitvā katapallaṅkaṃ.
Heṭṭhāvivaṭe uparipaṭicchanneti ettha sace kūpo khaṇito 1- upari
pana padaramattameva sabbadisāsu paññāyati evarūpepi vaṭṭati. {436} Kukkusaṃ
mattikanti kuṇḍakañceva mattikañca. Sesaṃ sabbattha uttānamevāti.
                Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.
                       ---------
@Footnote: 1. khato.



The Pali Atthakatha in Roman Character Volume 3 Page 454. http://84000.org/tipitaka/read/attha_page.php?book=3&page=454&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=9303&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=9303&pagebreak=1#p454


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]