ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 492.

Nayena vuttaṃ pāṭimokkhaṭṭhapanaṃ jānitabbanti.
                   Ekakavaṇṇanā niṭṭhitā.
     {322} Dukesu. Sacittakā āpatti saññāvimokkhā acittakā
nosaññāvimokkhā. Laddhasamāpattikassa āpatti nāma
bhūtārocanāpatti. Aladdhasamāpattikassa abhūtārocanāpatti.
Saddhammapaṭisaññuttā nāma padasodhammādikā. Asaddhammapaṭisaññuttā nāma
duṭṭhullavācāpatti. Saparikkhārapaṭisaññuttā nāma nissaggiyavatthuno
anissajjitvāparibhoge pattacīvarānaṃnidahane kiliṭṭhacīvarānaṃadhovane
malaggahitassa pattassa apacaneti evaṃ ayuttaparibhoge āpatti.
Paraparikkhārapaṭisaññuttā nāma saṅghikamañcapīṭhādīnaṃ ajjhokāse
santharaṇaanāpucchāgamanādīsu āpajjitabbā āpatti. Sapuggala-
paṭisaññuttā nāma mudupiṭṭhikassa lambissa urunā aṅgajātaṃ
pīḷentassātiādinā nayena vuttāpatti. Parapuggalapaṭisaññuttā nāma
methunadhamma kāyasaṃsagga pahāradānādīsu vuttāpatti. Sikhiraṇīsīti saccaṃ
bhaṇanto garukaṃ āpajjati. Sampajānamusāvāde pācittiyanti musā
bhaṇanto lahukaṃ. Abhūtārocane musā bhaṇanto garukaṃ. Bhūtārocane
saccaṃ bhaṇanto lahukaṃ. Saṅghakammaṃ vaggaṃ karissāmīti antosīmāya
ekamante nisīdanto bhūmigato āpajjati nāma. Sace pana
aṅgulimattaṃpi ākāse tiṭṭheyya na āpajjeyya. Tena vuttaṃ
no vehāsagatoti. Vehāsakuṭiyā āhacca pādakaṃ mañcaṃ vā pīṭhaṃ vā
abhinisīdanto vehāsagato āpajjati nāma. Sace pana taṃ bhūmiyaṃ



The Pali Atthakatha in Roman Character Volume 3 Page 492. http://84000.org/tipitaka/read/attha_page.php?book=3&page=492&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10020&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10020&pagebreak=1#p492


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]