ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 530.

                Uposathādipucchāvijsajjanavaṇṇanā
                      ----------
     {332} uposathakammassa ko ādītiādīnaṃ pucchānaṃ vissajjane.
Sāmaggī ādīti uposathaṃ karissāmāti sīmaṃ sodhetvā chandapārisuddhiṃ
āharitvā sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pubbakiccaṃ
katvā pāṭimokkhaṃ osāraṇakriyā majjhe. Niṭṭhānaṃ pariyosānanti
tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti
idaṃ pāṭimokkhaniṭṭhānaṃ pariyosānaṃ. Pavāraṇākammassa sāmaggī
ādīti pavāraṇaṃ karissāmāti sīmaṃ sodhetvā chandapavāraṇaṃ āharitvā
sannipatitānaṃ kāyasāmaggī ādi. Kiriyā majjheti pavāraṇañatti ca
pavāraṇakathā ca majjhe. Saṅghanavakassa passanto paṭikarissāmīti
vacanaṃ pariyosānaṃ. Tajjanīyakammādīsu vatthu nāma yena vatthunā
kammāraho hoti taṃ vatthu. Puggaloti yena taṃ vatthu kataṃ so
puggalo. Kammavācā pariyosānanti kataṃ saṅghena itthannāmassa
bhikkhuno tajjanīyakammaṃ khamati saṅghassa tasmā tuṇhī evametaṃ
dhārayāmīti evaṃ tassā tassā kammavācāya avasānavacanaṃ pariyosānaṃ.
Sesaṃ sabbattha uttānamevāti.
              Uposathādivissajjanavaṇṇanā niṭṭhitā.
                    --------------



The Pali Atthakatha in Roman Character Volume 3 Page 530. http://84000.org/tipitaka/read/attha_page.php?book=3&page=530&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=10804&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10804&pagebreak=1#p530


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]