ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 582.

     Khādantoti piṭṭhakhajjakādīni khādanto. Uccāraṃ ca passāvaṃ ca
karonto anokāsagatattā avandiyo. Ukkhittakoti tividhenapi
ukkhepanīyakammena ukkhittako avandiyo. Tajjanīyādikammakatā pana
cattāro vanditabbā. Uposathapavāraṇāpi tehi saddhiṃ labbhanti.
Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakaṃ ca
vandantasseva āpatti itaresaṃ pana asāruppatthena ca antarā
vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṃ pacchā
upasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te
vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu
terasa jane vandantassa anāpatti. Dvādasannaṃ vandantassa āpatti.
     {468} Ācariyo vandiyoti pabbajjācariyo upasampadācariyo nissayācariyo
uddesācariyo ovādācariyoti ayaṃ pañcavidhopi ācariyo
vandiyo. Sesaṃ sabbattha uttānamevāti.
                Kaṭhinatthāravaggavaṇṇanā niṭṭhitā.
               Niṭṭhitā ca upālipañcaka vaṇṇanāti.
                       ---------



The Pali Atthakatha in Roman Character Volume 3 Page 582. http://84000.org/tipitaka/read/attha_page.php?book=3&page=582&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=11822&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=11822&pagebreak=1#p582


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]