ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 631.

Ṭhānappabhedagamanañca dassetvā idāni tesaṃ kammānaṃ kārakassa
saṅghassa paricchedaṃ dassento puna catuvaggakaraṇe kammetiādimāha.
Tassattho parisato kammavipattivaṇṇanāyaṃ vuttanayeneva veditabboti.
                  Kammavaggavaṇṇanā niṭṭhitā.
     {498} Idāni yāni tāni tesaṃ kammānaṃ vatthubhūtāni sikkhāpadāni
tesaṃ paññattiyaṃ ānisaṃsaṃ dassetuṃ dve atthavase paṭiccātiādi-
māraddhaṃ. Tattha diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti pāṇātipātādīnaṃ
pañcannaṃ diṭṭhadhammikaverānaṃ saṃvaratthāya pidahanatthāya. Samparāyikānaṃ
āsavānaṃ paṭighātāyāti vipākadukkhasaṅkhātānaṃ samparāyikaverānaṃ
paṭighātatthāya samucchedatthāya anuppajjanatthāya. Diṭṭhadhammikānaṃ
verānaṃ saṃvarāyāti tesaṃyeva pañcannaṃ verānaṃ saṃvaratthāya.
Samparāyikānaṃ verānanti tesaṃyeva vipākadukkhānaṃ. Diṭṭhadhammikānaṃ
vajjānaṃ saṃvarāyāti tesaṃyeva pañcannaṃ verānaṃ saṃvaratthāya.
Samparāyikānaṃ vajjānanti tesaṃyeva vipākadukkhānaṃ. Vipākadukkhāneva
hi idha vajjanīyabhāvato vajjānīti vuttāni. Diṭṭhadhammikānaṃ
bhayānanti garahā upavādo tajjanīyādīni kammāni uposathapavāraṇānaṃ
ṭhapanaṃ akittipakāsanīyakammanti etāni diṭṭhadhammikabhayāni nāma
etesaṃ saṃvaratthāya. Samparāyikabhayāni pana vipākadukkhāniyeva tesaṃ
paṭighātatthāya. Diṭṭhadhammikānaṃ akusalānanti pañcaveradasākusala-
kammapathappabhedānaṃ akusalānaṃ saṃvaratthāya. Vipākadukkhāneva pana
akkhemaṭṭhena samparāyikaakusalānīti vuccanti tesaṃ paṭighātatthāya.



The Pali Atthakatha in Roman Character Volume 3 Page 631. http://84000.org/tipitaka/read/attha_page.php?book=3&page=631&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=12807&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=12807&pagebreak=1#p631


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]