ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 64.

Likhitako nāma. So na pabbājetabbo. {94} Kasāhato katadaṇḍa-
kammoti ettha yo vacanapesanādīni akaronto haññati na so
katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā
khāditvā puna dātuṃ asakkonto ayameva te daṇḍo hotūti
kasāhi haññati ayaṃ kasāhato katadaṇḍakammo. So ca kasāhi
vā hato hotu addhadaṇḍakādīnaṃ vā aññatarena. Yāva allavaṇo
hoti tāva na pabbājetabbo. Vaṇe pana pākatike katvā
pabbājetabbo. Sace pana jānūhi vā kapparehi vā nāḷikerapāsāṇādīhi
vā ghātetvā mutto hoti sarīre cassa gaṇṭhiyo paññāyanti
na pabbājetabbo. Phāsukaṃ katvā evaṃ gaṇṭhīsu sannisinnāsu
pabbājetabbo. {95} Lakkhaṇāhato katadaṇḍakammoti ettha katadaṇḍa-
kammabhāvo purimanayeneva veditabbo. Yassa pana lalāṭe vā
urādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti so ce
bhujisso yāva allavaṇo hoti tāva na pabbājetabbo.
Sacepissa vaṇā rūḷhā honti chaviyā samaparicchedā lakkhaṇampana
paññāyati timaṇḍalaṃ paṭicchādetvā nivatthassa uttarāsaṅge kate
paṭicchannokāseyeva hoti pabbājetuṃ vaṭṭati. Appaṭic-
channokāse ce na vaṭṭati. {96} Na bhikkhave iṇāyikoti ettha
iṇāyiko nāma yassa pitupitāmahehi vā iṇaṃ gahitaṃ hoti sayaṃ
vā iṇaṃ gahitaṃ hoti yaṃ vā āṭhapetvā mātāpitūhi kiñci
gahitaṃ hoti so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yampana



The Pali Atthakatha in Roman Character Volume 3 Page 64. http://84000.org/tipitaka/read/attha_page.php?book=3&page=64&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=1325&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=1325&pagebreak=1#p64


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]