ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 97.

Devarājānaṃ upādāya yokoci amanussajātiyo sabbova imasmiṃ
atthe tiracchānagatoti veditabbo. So neva upasampādetabbo
na pabbājetabbo upasampannopi nāsetabboti.
                Tiracchānagatavatthukathā niṭṭhitā.
     {112} Mātughātakādivatthūsu nikkhantiṃ kareyyanti nikkhamanaṃ niggamanaṃ
apavāhanaṃ kareyyanti attho. Mātughātako bhikkhaveti ettha
yena manussitthībhūtā janikā mātā sayampi manussajātikeneva satā
sañcicca jīvitā voropitā ayaṃ ānantariyena mātughātakakammena
mātughātako. Etassa pabbajjā ca upasampadā ca paṭikkhittā.
Yena pana manussitthībhūtāpi ajanikā posāvanikāmātā vā
mahāmātā vā cūḷamātā vā janikāpi vā namanussitthībhūtā mātā
ghātitā tassa pabbajjā na vāritā na ca ānantariyo hoti.
Yena sayaṃ tiracchānabhūtena manussitthībhūtā mātā ghātitā sopi
ānantariyo na hoti. Tiracchānagatattā panassa pabbajjā
paṭikkhittā. Sesaṃ uttānameva. Pitughātakepi eseva nayo.
Sacepi hi vesiyāputto hoti ayaṃ me pitāti na jānāti
yassa sambhavena nibbatto so ca anena ghātito pitughātako-
tveva saṅkhaṃ gacchati ānantariyañca phusati. {114} Arahantaghātakopi
manussaarahantavaseneva veditabbo. Manussajātiyaṃ hi antamaso
apabbajitampi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā
voropento arahantaghātakova hoti. Ānantariyañca phusati



The Pali Atthakatha in Roman Character Volume 3 Page 97. http://84000.org/tipitaka/read/attha_page.php?book=3&page=97&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2018&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=2018&pagebreak=1#p97


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]