ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 98.

Pabbajjā cassa vāritā. Amanussajātikampana arahantaṃ manussajātiyaṃ
vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariyo na hoti
pabbajjāpissa na vāritā. Kammampana balavaṃ hoti. Tiracchāno
manussaarahantampi ghātetvā ānantariyo na hoti. Kammampana
bhāriyanti ayamettha vinicchayo. Te vadhāya onīyantīti vadhatthāya
onīyanti. Māretuṃ nīyantīti attho. Yampana pāliyaṃ sacā ca
mayanti vuttaṃ tassa sace mayanti ayamevattho. Saceti hi
vattabbe ettha sacā ca iti ayaṃ nipāto vutto. Sace ca
icceva vā pāṭho. Tattha saceti sambhāvanatthe nipāto.
Ca iti padapūraṇamatte. Sacajja mayantipi pāṭho. Tassa sace
ajja mayanti attho. {115} Bhikkhunīdūsako bhikkhaveti ettha yo
pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti ayaṃ
bhikkhunīdūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā.
Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti tassa pabbajjā ca
upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā
anicchamānaṃyeva dūsentopi bhikkhunīdūsakoyeva. Balakkārena pana
odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunīdūsako na hoti.
Kasmā. Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī
hoti. Sakiṃ sīlavipannampana pacchā dūsento sikkhamānasāmaṇerīsu ca
vippaṭipajjanto neva bhikkhunīdūsako hoti pabbajjampi upasampadampi
labhati. Saṅghabhedako bhikkhaveti ettha yo devadatto viya



The Pali Atthakatha in Roman Character Volume 3 Page 98. http://84000.org/tipitaka/read/attha_page.php?book=3&page=98&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2039&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=2039&pagebreak=1#p98


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]