ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 105.

        #[169]  Kālenāti yuttappattakālena. Abhibhāsantīti abhimukhā, abhiratā vā
hutvā bhāsanti. Yathā ca bhāsanti, taṃ dassetuṃ "handa naccāma gāyāma,
handa taṃ ramayāmase"ti vuttaṃ.
        #[170]  Idanti idaṃ mayā laddhaṭṭhānaṃ. Asokanti iṭṭhakantapiyamanāpānaṃyeva
rūpādīnaṃ sambhavato visokaṃ. Tato  eva sabbakālaṃ pamodasaṃvaḍḍhanato 1- nandanaṃ.
Tidasānaṃ mahāvananti tāvatiṃsadevānaṃ mahantaṃ mahanīyañca uyyānaṃ.
        #[171]  Evarūpā dibbasampatti nāma puññakammavasenevāti odissakanayena 2-
vatvā puna anodissakanayena 3- dassentī "sukhaṃ akatapuññānan"ti gāthamāha.
        #[172]  Puna attanā laddhassa dibbaṭṭhānassa parehi sādhāraṇakāmatāvasena
dhammaṃ kathentī "tesaṃ sahabyakāmānan"ti osānagāthamāha. Tesanti tāvatiṃsadevānaṃ.
Sahabyakāmānanti sahabhāvaṃ icchantehi, kattuatthe hi idaṃ sāmivacanaṃ. Saha vāti
pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā vīrassa bhāvo vīriyanti. 4-
         Evaṃ thero devatāya attano puññakamme āvikate tassā saparivārāya
dhammaṃ desetvā devalokato āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā sadevakassa
lokassa sātthikā ahosīti.
                       Dāsivimānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. pamodasampannato  2 Sī. odissakavasena
@3 Sī. anodissakavasena  4 Sī.,i. vīriyanti vuttaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 105. http://84000.org/tipitaka/read/attha_page.php?book=30&page=105&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2262&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2262&pagebreak=1#p105


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]