ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 108.

                       Tenamhi evañjalitānubhāvā
                    vaṇṇo ca me sabbadisā pabhāsatī"ti.
         [184]  Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi "lakhumā
nāma bhante upāsikā bhagavato pāde sirasā vandatī"ti. Anacchariyaṃ kho panetaṃ
bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya. Taṃ bhagavā sakadāgāmiphale
byākāsīti.
        #[177]  Tattha kevaṭṭadvārā nikkhammāti kevaṭṭadvārato nikkhamanaṭṭhāne.
        #[178]  Ḍākanti taṇḍuleyyakādisākabyañjanaṃ. Loṇasovīrakanti dhaññarasādīhi
bahūhi sambhārehi sampādetabbaṃ ekaṃ pānakaṃ. "ācāmakañjikaloṇūdakan"tipi vadanti.
         Pucchāvissajjanāvasāne sā therassa dhammadesanāya sakadāgāmiphalaṃ pāpuṇi.
Sesaṃ uttarāvimāne vuttanayānusārena eva veditabbaṃ. 1-
                      Lakhumāvimānavaṇṇanā  niṭṭhitā.
                        -----------------
                   20. 3. Ācāmadāyikāvimānavaṇṇanā
     piṇḍāya te carantassāti ācāmadāyikāvimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe aññataraṃ
kulaṃ ahivātakarogena 2- upaddutaṃ ahosi, tattha sabbe janā matā ṭhapetvā ekaṃ
@Footnote: 1 ka. vuttanayameva  2 cha.Ma. ahivātarogena. evamuparipi



The Pali Atthakatha in Roman Character Volume 30 Page 108. http://84000.org/tipitaka/read/attha_page.php?book=30&page=108&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2324&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2324&pagebreak=1#p108


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]