ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 124.

Sabbakilesamalaṃ 1- tāpetvā samucchinditvā ṭhitattā tapassibhūtaṃ yugaṃ. Mahāmuninti
tato eva mahāisibhūtaṃ, mahato vā attano visayassa mahanteneva ñāṇena munanato
paricchindanato mahāmuniṃ. Sabbametaṃ dve aggasāvake sandhāya vadati.
       #[216]  Aparimitaṃ sukhāvahanti anunāsikalopaṃ akatvā vuttaṃ. "yāvañcidaṃ
bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"ti 2- vacanato bhagavatopi
vacanapathātītaparimāṇarahitasukhanibbattakaṃ attano vā ānubhāvena aparimitasukhāvahaṃ
sukhassa āvahanakaṃ. Satatanti sabbakālaṃ. Taṃ taṃ uposatharakkhaṇadivasaṃ ahāpetvā,
taṃ taṃ vā uposatharakkhaṇadivasaṃ akhaṇḍaṃ katvā paripuṇṇaṃ katvā satataṃ vā sabbakālaṃ
sukhāvahanti yojanā. Sesaṃ heṭṭhā vuttanayameva.
        Atha bhagavā mātudevaputtappamukhānaṃ dasasahassilokadhātuvāsīnaṃ devabrahmasaṅghānaṃ
tayo māse abhidhammapiṭakaṃ desetvā manussalokaṃ āgantvā bhadditthikāvimānaṃ 3-
bhikkhūnaṃ desesi, sā desanā sampattaparisāya sātthikā ahosīti.
                    Bhadditthikāvimānavaṇṇanā  niṭṭhitā.
                        -----------------
                     23. 6. Soṇadinnāvimānavaṇṇanā
        abhikkantena vaṇṇenāti soṇadinnāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena ca samayena nāḷandāyaṃ soṇadinnā nāma ekā
upāsikā saddhā pasannā bhikkhūnaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahantī suvisuddha-
niccasīlā aṭṭhaṅgasamannāgataṃ uposathampi upavasati. Sā dhammasavanasappāyaṃ paṭilabhitvā
@Footnote: 1 Sī.,i. sabbasaṃkilesapakkhaṃ  2 Ma.u. 14/255/223 atthato samānaṃ
@3 cha.Ma.,ka. bhadditthivimānaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 124. http://84000.org/tipitaka/read/attha_page.php?book=30&page=124&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2658&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2658&pagebreak=1#p124


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]