ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 126.

        [224]    Uposathaṃ upavasissaṃ           sadā sīlesu saṃvutā
                 saññamā saṃvibhāgā ca         vimānaṃ āvasāmahaṃ.
        [225]    Pāṇātipātā viratā         musāvādā ca saññatā
                 theyyā ca aticārā ca       majjapānā ca ārakā.
        [226]    Pañcasikkhāpade ratā         ariyasaccāna kovidā
                 upāsikā cakkhumato          gotamassa yasassino.
        [227]    Tena me'tādiso vaṇṇo      tena me idha mijjhati
                 uppajjanti ca me bhogā      ye keci manaso piyā.
        [228]              Akkhāmi te bhikkhu mahānubhāva
                           manussabhūtā yamakāsi puññaṃ
                           tenamhi evañjalitānubhāvā
                           vaṇṇo ca me sabbadisā pabhāsatī"ti
devatā byākāsi. Taṃ sabbaṃ heṭṭhā vuttanayameva.
                    Soṇadinnāvimānavaṇṇanā  niṭṭhitā.
                        ----------------
                     24. 7. Uposathāvimānavaṇṇanā
     abhikkantena vaṇṇenāti uposathāvimānaṃ. 1- Tassa kā uppatti 1-? idha
aṭṭhuppattiyaṃ sākete uposathā nāma ekā upāsikāti ayameva viseso, sesaṃ
anantaravimānasadisaṃ. Tena vuttaṃ:-
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 30 Page 126. http://84000.org/tipitaka/read/attha_page.php?book=30&page=126&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2700&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2700&pagebreak=1#p126


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]