ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 130.

       #[243-4]  Tattha kīva ciranti kittakaṃ addhānaṃ. Idhāti imasmiṃ devaloke,
idha vā vimānasmiṃ, āyunoti āyu, noti  nipātamattaṃ. Āyuno vā cirācirabhāvaṃ,
atha vā yadi jānāsi āyunoti attho. Mahāmunīti theraṃ ālapati.
       #[245]   Mā tvaṃ uposathe bhāyīti bhadde uposathe tvaṃ mā bhāyi.
Kasmā? yasmā sambuddhenāsi byākatā. Kinti? sotāpannā visesayīti.
Maggaphalasaññitaṃ visesaṃ yātā adhigatā, tasmā pahīnā tava sabbāpi duggatīti
imampi visesaṃ yātāti visesayi. Sesaṃ vuttanayameva.
                     Uposathāvimānavaṇṇanā  niṭṭhitā.
                      --------------------
                    25. 8. Suniddāvimānavaṇṇanā 1-
        aṭṭhamavimānaṃ rājagahanidānaṃ. Aṭṭhuppattiyaṃ yathākkamaṃ "suniddā  2- nāma
upāsikā .pe. Gotamassa yasassino. Tena me'tādiso vaṇṇo .pe. Suniddā 3-
nāma upāsikā"ti vattabbaṃ. Sesaṃ vuttanayameva. Gāthāsupi apubbaṃ natthi. Tathā
hi ekaccesu potthakesu pāḷi peyyālavasena ṭhapitāti. Tena vuttaṃ:-
        [246-8]       "abhikkantena vaṇṇena .pe.
                       Vaṇṇo ca te sabbadisā pabhāsatīti.
        [249]  Sā devatā attamanā       .pe. Yassa kammassidaṃ phalaṃ.
@Footnote: 1 cha.Ma. 8-9 niddā-suniddāvimānavaṇṇanā  2 Sī. saddhā  3 Sī. sunandā



The Pali Atthakatha in Roman Character Volume 30 Page 130. http://84000.org/tipitaka/read/attha_page.php?book=30&page=130&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2779&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2779&pagebreak=1#p130


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]