ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 131.

        [250]  Suniddāti 1- maṃ aññaṃsu      rājagahasmiṃ upāsikā
               saddhā sīlena sampannā      saṃvibhāgaratā sadā.
        [251]  Acchādanañca bhattañca        senāsanaṃ padīpiyaṃ
               adāsiṃ ujubhūtesu           vippasannena cetasā.
        [252]  Cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
               pāṭihāriyapakkhañca          aṭṭhaṅgasusamāgataṃ.
        [253]  Uposathaṃ upavasissaṃ 2-       sadā sīlesu saṃvutā
               saññamā saṃvibhāgā ca        vimānaṃ āvasāmahaṃ.
        [254]  Pāṇātipātā viratā        musāvādā ca saññatā
               theyyā ca aticārā ca      majjapānā ca ārakā.
        [255]  Pañcasikkhāpade ratā        ariyasaccāna kovidā
               upāsikā cakkhumato         gotamassa yasassino.
        [256]  Tena me'tādiso vaṇṇo     tena me idha mijjhati
               uppajjanti ca me bhogā     ye keci manaso piyā.
                              .pe.
                       Tenamhi evañjalitānubhāvā
                    vaṇṇo ca me sabbadisā pabhāsatī"ti.
                      Suniddāvimānavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. niddāti  2 ka. upavasiṃ



The Pali Atthakatha in Roman Character Volume 30 Page 131. http://84000.org/tipitaka/read/attha_page.php?book=30&page=131&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2797&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2797&pagebreak=1#p131


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]