ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 132.

                    26.  9.  Sudinnāvimānavaṇṇanā 1-
      navamavimānaṃ rājagahanidānaṃ. Aṭṭhupattiyaṃ yathākkamaṃ "sudinnā nāma
upāsikā .pe. Gotamassa yasassino. Tena me'tādiso vaṇṇo .pe. Sudinnā
nāma upāsikā"ti vattabbaṃ. Sesaṃ vuttanayameva. Gāthāsupi apubbaṃ natthi. Tathā
hi ekaccesu potthakesu pāḷi peyyālavasena ṭhapitāti. Tena vuttaṃ:-
        [258-60]        "abhikkantena vaṇṇena .pe.
                         Vaṇṇo ca te sabbadisā pabhāsatīti.
        [261]   Sā devatā attamanā       .pe. Yassa kammassidaṃ phalaṃ.
        [262-7] Sudinnāti 2- maṃ aññaṃsu      rājagahasmiṃ upāsikā
                                .pe.
                Upāsikā cakkhumato         gotamassa yasassino.
        [268-9] Tena me'tādiso vaṇṇo .pe.
                         Vaṇṇo ca me sabbadisā pabhāsatī"ti.
                     Sudinnāvimānavaṇṇanā  niṭṭhitā.
                        ----------------
                  27. 10. Paṭhamabhikkhādāyikāvimānavaṇṇanā
       abhikkantena vaṇṇenāti paṭhamabhikkhādāyikāvimānaṃ. 3- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena ca samayena uttaramadhurāyaṃ aññatarā itthī khīṇāyukā
@Footnote: 1 cha.Ma. suniddā..., Sī. sunandā....
@2 Sī. sunandāti, cha.Ma. suniddāti  2 cha.Ma. bhikkhādāyikāvimānaṃ



The Pali Atthakatha in Roman Character Volume 30 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=30&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2816&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2816&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]