ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 134.

         [273]    Sā devatā attamanā     .pe. Yassa kammassidaṃ phalaṃ.
         [274]          "ahaṃ manussesu manussabhūtā
                         purimāya jātiyā manussaloke.
         [275]    Addasaṃ virajaṃ buddhaṃ       vippasannamanāvilaṃ
                  tassa adāsahaṃ bhikkhaṃ      pasannā sehi pāṇibhi.
         [276]    Tena me'tādiso vaṇṇo .pe.
                         Vaṇṇo ca me sabbadisā pabhāsatī"ti
devatā byākāsi. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.
                  Paṭhamabhikkhādāyikāvimānavaṇṇanā  niṭṭhitā.
                       ------------------
                 28. 11.  Dutiyabhikkhādāyikāvimānavaṇṇanā
        abhikkantena vaṇṇenāti dutiyabhikkhādāyikāvimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane kalandakanivāpe. 1- Tattha aññatarā itthī saddhā pasannā
aññataraṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā attano gehaṃ pavesetvā bhojanaṃ
adāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Sesaṃ
anantaravimānasadisameva.
        [278]   Abhikkantena vaṇṇena     .pe. Sabbadisā pabhāsatīti.
        [281]   Sā devatā attamanā    .pe. Yassa kammassidaṃ phalaṃ.
@Footnote: 1 cha.Ma. veḷuvane kalandakanivāpeti padadvayaṃ na dissati



The Pali Atthakatha in Roman Character Volume 30 Page 134. http://84000.org/tipitaka/read/attha_page.php?book=30&page=134&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2860&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2860&pagebreak=1#p134


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]