ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 135.

        [282]       Ahaṃ manussesu manussabhūtā .pe.
                    Vaṇṇo ca me sabbadisā pabhāsatīti.
                  Dutiyabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                        ekādasavatthupaṭimaṇḍitassa
                dutiyassa cittalatāvaggassa atthavaṇṇanā niṭṭhitā.
                        ----------------
                         3.  Pāricchattakavagga
                      29.  1. Uḷāravimānavaṇṇanā
        pāricchattakavagge uḷāro te yaso vaṇṇoti uḷāravimānaṃ. Tassa kā
uppatti? bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena rājagahe
āyasmato mahāmoggallānassa upaṭṭhākakule ekā dārikā dānajjhāsayā
dānasaṃvibhāgaratā ahosi. Sā yaṃ tasmiṃ gehe purebhattaṃ khādanīyabhojanīyaṃ 1- uppajjati,
tattha attanā laddhapaṭivīsato upaḍḍhaṃ deti, upaḍḍhaṃ attanā paribhuñjati, adatvā
pana na bhuñjati, dakkhiṇeyye apassantīpi ṭhapetvā diṭṭhakāle deti, yācakānampi
detiyeva. Athassā mātā "mama dhītā dānajjhāsayā dānasaṃvibhāgaratā"ti haṭṭhatuṭṭhā
tassā diguṇaṃ bhāgaṃ deti. Dentī ca ekasmiṃ bhāge tāya saṃvibhāge kate puna
aparaṃ deti, sā tatopi saṃvibhāgaṃ karotiyeva.
@Footnote: 1 Sī.,i. khādanīyabhojanīyādiṃ



The Pali Atthakatha in Roman Character Volume 30 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=30&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2879&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2879&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]