ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 139.

       #[292]  Itissāti ettha assāti nipātamattaṃ. Samaṇassa dadāmahanti ahaṃ
samaṇassa apūvaṃ dadāmīti. Yasmā na maṃ sampucchituṃ icchi, tasmā tvaṃ vadhu
avinītāsīti sassu paribhāsīti yojanā.
       #[293] Pahāsīti pahari. Kūṭaṅgacchi avadhi manti ettha kūṭanti aṃsakūṭaṃ vuttaṃ
purimapadalopena, kūṭameva aṅganti kūṭaṅgaṃ, taṃ chindatīti kūṭaṅgacchi. Evaṃ kodhā-
bhibhūtā hutvā maṃ avadhi, mama aṃsakūṭaṃ chindi, teneva upakkamena matattā maṃ māresīti
attho. Tenāha "nāsakkhiṃ jīvituṃ ciran"ti.
       #[294]  Vippamuttāti tato dukkhato suṭṭhu muttā. Sesaṃ vuttanayameva.
                      Uḷāravimānavaṇṇanā  niṭṭhitā.
                       ------------------
                    30. 2. Ucchudāyikāvimānavaṇṇanā
        obhāsayitvā paṭhaviṃ sadevakanti ucchudāyikāvimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharatītiādi sabbaṃ anantaravimāne vuttasadisaṃ. Ayaṃ pana
viseso:- idha ucchu dinnā, sassuyā ca pīṭhakena pahaṭā taṃkhaṇaññeva matā
tāvatiṃsesu uppannā tassaṃyeva rattiyaṃ therassa upaṭṭhānaṃ āgatā kevalakappaṃ
gijjhakūṭaṃ cando viya sūriyo viya ca obhāsentī theraṃ vanditvā pañjalikā namassamānā
ekamantaṃ aṭṭhāsi. Atha naṃ thero:-
        [296]          "obhāsayitvā paṭhaviṃ sadevakaṃ
                        atirocasi candimasūriyā viya
                        siriyā ca vaṇṇena yasena tejasā
                        brahmāva deve tidase sahindake.



The Pali Atthakatha in Roman Character Volume 30 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=30&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2962&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=2962&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]