ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 143.

"cutā"ti vuccati, tasmā cutiṃ visesetuṃ "kālakatā"ti vuttaṃ. Kālakatāpi ca na
yattha katthaci nibbattā, apica kho devattaṃ upagatāti dassentī āha "amhi
devatā"ti.
        #[302]  Tadeva kammaṃ kusalaṃ kataṃ mayāti tadeva ucchukhaṇḍadānamattaṃ kusalaṃ
kammaṃ kataṃ mayā, aññaṃ na jānāmīti attho. Sukhañca kammanti sukhañca
kammaphalaṃ. Kammaphalaṃ hi idha "kamman"ti vuttaṃ uttarapadalopena, kāraṇopacārena
vā "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati. 1- Anubhomi
sakaṃ puññan"ti 2- ca ādīsu viya. Kammanti vā karaṇatthe upayogavacanaṃ, kammenāti
attho. Kamme vā bhavaṃ kammaṃ yathā 3- kammanti. Atha vā kāmetabbatāya
kammaṃ. Taṃ hi sukharajanīyabhāvato kāmūpasaṃhitaṃ kāmetabbanti kamanīyaṃ. Attanāti
attanā eva, sayaṃvasitāya seribhāvena sayamevāti attho. Paricārayāmahaṃ
attānanti purimagāthāya "attanā"ti vuttaṃ padaṃ vibhattivipariṇāmena "attānan"ti
yojetabbaṃ.
        #[303-5]  Devindaguttāti devindena sakkena guttā, devindo viya vā
guttā mahāparivāratāya. Samappitāti suṭṭhu appitā samannāgatā. Mahāvipākāti
vipulaphalā. Mahājutikāti mahātejā, mahānubhāvāti attho.
        #[306]  Tuvanti taṃ. Anukampakanti kāruṇikaṃ. Vidunti sappaññaṃ, sāvaka-
pāramiyā matthakaṃ pattanti attho. Upeccāti upagantvā. Vandinti pañcapatiṭṭhitena
abhivādayiṃ. Kusalañca ārogyaṃ pucchisaṃ apucchiṃ, atulāya pītiyā idañca kusalaṃ
anussarāmīti adhippāyo. Sesaṃ heṭṭhā vuttanayameva.
                    Ucchudāyikāvimānavaṇṇanā  niṭṭhitā.
@Footnote: 1 dī.pā. 11/80/49  2 khu.vimāna. 26/133/20  3 Ma. yathāha



The Pali Atthakatha in Roman Character Volume 30 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=30&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=3045&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=3045&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]