ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 148.

      #[315]  Vimānapāsādavareti vimānesu uttamapāsāde, vimānasaṅkhāte vā
aggapāsāde, vimāne vā vigatamāne appamāṇe mahante varapāsāde parivāritā
accharāsaṅgaṇena sayaṃpabhā pamodāmi, "amhī"ti vā padaṃ ānetvā yojetabbaṃ.
Dīghāyukinti heṭṭhimehi devehi dīghatarāyukatāya tatrūpapannehi anappāyukatāya ca
dīghāyukiṃ maṃ yathāvuttaṃ devavimānamāgataṃ upagataṃ devagaṇā ramentīti 1- yojanā. Sesaṃ
vuttanayameva.
                     Pallaṅkavimānavaṇṇanā  niṭṭhitā.
                      --------------------
                       32. 4. Latāvimānavaṇṇanā
     latā ca sajjā pavarā ca devatāti latāvimānaṃ. Tassa kā uppatti?
bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena
sāvatthivāsino aññatarassa upāsakassa dhītā latā nāma paṇḍitā byattā medhāvinī
patikulaṃ gatā bhattu sassusasurānañca manāpacārinī piyavādinī parijanassa saṅgahakusalā
gehe kuṭumbabhārassa nittharaṇasamatthā akkodhanā sīlācārasampannā dānasaṃvibhāgaratā
akhaṇḍapañcasīlā uposatharakkhaṇe ca appamattā ahosi. Sā aparabhāge
kālaṃ katvā vessavaṇassa mahārājassa dhītā hutvā nibbatti latātveva nāmena,
aññāpi tassā sajjā pavarā accimatī sutāti catasso bhaginiyo ahesuṃ. Tā
pañcapi sakkena devarājena ānetvā nāṭakitthibhāvena paricārikaṭṭhāne ṭhapitā,
latā panassa naccagītādīsu chekatāya iṭṭhatarā ahosi.
@Footnote: 1 ka. ramantīti



The Pali Atthakatha in Roman Character Volume 30 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=30&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=3150&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=3150&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]