ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 155.

Pariggahavatthūsu uppajjanakaṃ maccheraṃ abhibhuyya abhibhavitvā anuppādetvā
patibbatādhammassa ca upāsikādhammassa ca sammadeva caraṇato dhammacārinī sā saggamhi
devaloke modati, pamodaṃ āpajjatīti. Sesaṃ vuttanayameva.
                      Latāvimānavaṇṇanā  niṭṭhitā.
                      --------------------
                      33. 5. Guttilavimānavaṇṇanā
       sattatantiṃ sumadhuranti  guttilavimānaṃ. Tassa kā uppatti? bhagavati rājagahe
viharante āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto
tāvatiṃsabhavanaṃ gantvā tattha paṭipāṭiyā ṭhitesu chattiṃsāya vimānesu chattiṃsa devadhītaro
paccekaṃ accharāsahassaparivārā mahatiṃ dibbasampattiṃ anubhavantiyo disvā tāhi
pubbe katakammaṃ "abhikkantena vaṇṇenā"tiādīhi tīhi gāthāhi paṭipāṭiyā pucchi.
Tāpi tassa pucchānantaraṃ "vatthuttamadāyikā nārī"tiādinā byākariṃsu. Atha
thero tato manussalokaṃ āgantvā bhagavato etamatthaṃ ārocesi. Taṃ sutvā bhagavā
"moggallāna tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha
kho pubbe mayāpi pucchitā evameva byākariṃsū"ti vatvā therena yācito atītaṃ
attano guttilācariyaṃ kathesi.
       Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule
nibbattitvā gandhabbasippe pariyodātasippatāya timbarunāradasadiso 1- sabbadisāsu
pākaṭo paññāto ācariyo ahosi nāmena guttilo nāma. So andhe jiṇṇe mātāpitaro
posesi. 2- Tassa sippanipphattiṃ sutvā ujjenivāsī musilo 3- nāma gandhabbo
@Footnote: 1 Ma. timbarunāsadiso, i. timbarunādasadiso 2 Sī.i. poseti  3 Sī.i. mūsilo



The Pali Atthakatha in Roman Character Volume 30 Page 155. http://84000.org/tipitaka/read/attha_page.php?book=30&page=155&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=3299&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=3299&pagebreak=1#p155


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]