ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 167.

        #[618]  Dhammaṃ sutvāti kammaphalassa paccakkhakaraṇavasena tumhehi kataṃ kusalaṃ
dhammaṃ sutvā. Kāhāmīti karissāmi. Samacariyāyāti kāyasamācārikassa sucaritassa
caraṇena. Saññamenāti sīlasaṃvarena. Damenāti manacchaṭṭhānaṃ indriyānaṃ damena.
Idāni tassa kusalassa attano lokassa ca vivaṭṭūpanissayataṃ dassetuṃ "svāhaṃ
tattha gamissāmi, yattha gantvā na socare"ti vuttaṃ.
         Evamayaṃ yadipi vatthuttamadāyikāvimānādivasena chattiṃsavimānasaṅgahā desanā
āyasmato mahāmoggallānassa viya guttilācariyassāpi vibhāvanavasena pavattāti
"guttilavimānan"tveva saṅgahaṃ āruḷhā, vimānāni pana itthipaṭibaddhānīti
itthivimāneyeva saṅgahitāni. Tā pana itthiyo kassapassa dasabalassa kāle yathāvutta-
dhammacaraṇe aparāparuppannacetanāvasena dutiyattabhāvato paṭṭhāya ekaṃ buddhantaraṃ
devaloke eva saṃsarantiyo amhākampi bhagavato kāle tāvatiṃsabhavaneyeva nibbattā
āyasmatā mahāmoggallānena pucchitā kammasarikkhatāya guttilācariyena pucchitakāle
viya byākariṃsūti daṭṭhabbā.
                      Guttilavimānavaṇṇanā  niṭṭhitā.
                        -----------------
                      34. 6. Daddallavimānavaṇṇanā
         daddallamānā vaṇṇenāti daddallavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena nālakagāmake 1-
āyasmato revatattherassa upaṭṭhākassa aññatarassa kuṭumbikassa dve dhītaro ahesuṃ,
ekā bhaddā nāma, itarā subhaddā nāma. Tāsu bhaddā patikulaṃ gatā saddhā
@Footnote: 1 ka. parakammakārīti  2 tindukaphalaṃ (?)  3 Ma. mayūrapakkhehi



The Pali Atthakatha in Roman Character Volume 30 Page 167. http://84000.org/tipitaka/read/attha_page.php?book=30&page=167&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=3542&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=3542&pagebreak=1#p167


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]