ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 190.

Maṇīhi ceva suvaṇṇena ca cittitaṃ muttāvalīhi ācitampi suparisuddhassa ratta-
suvaṇṇasseva yebhuyyatāya divākarakiraṇasamaphassato 1- ativiya pabhassarena hemamayena pabhājālena
sañchāditaṃ ekobhāsaṃ hutvā kañcanādāsaṃ viya tiṭṭhati. Parinibbuteti
anupādisesāya nibbānadhātuyā parinibbute. Gotameti bhagavantaṃ gottena
niddisati. Appameyyeti guṇānubhāvato paminituṃ 2- asakkuṇeyye. Pasannacittāti
kammaphalavisayāya buddhārammaṇāya ca saddhāya pasannamānasā. Abhiropayinti pūjāvasena
sarīre ropesiṃ paṭimuñciṃ.
        #[665] Tāhanti taṃ ahaṃ. Kusalanti kucchitasalanādiatthena kusalaṃ. Buddha-
vaṇṇitanti "yāvatā bhikkhave sattā apadā vā dvipadā vā"tiādinā 3- sammāsambuddhena
pasatthaṃ. Apetasokāti sokahetūnaṃ bhogabyasanādīnaṃ abhāvena apagatasokā. Tena
cittadukkhābhāvamāha. Sukhitāti sañjātasukhā sukhappattā. Etena 3- sarīradukkhābhāvaṃ
vadati. Cittadukkhābhāvena cassā pamodāpatti, sarīradukkhābhāvena arogatā. Tenāha
"sampamodāma'nāmayā"ti. Sesaṃ vuttanayameva. Ayañca attho tadā attanā devatāya
ca kathitaniyāmeneva saṅgītikāle āyasmatā nāradena dhammasaṅgāhakānaṃ ārocito,
te ca taṃ tatheva saṅgahaṃ āropayiṃsūti.
                     Mallikāvimānavaṇṇanā  niṭṭhitā.
                        -----------------
@Footnote: 1 Sī.,i. divasakara...  2 ka. pamāṇituṃ
@3 saṃ.mahā. 19/139/39, aṅ.catukka. 21/34/39, khu.iti. 25/90/308



The Pali Atthakatha in Roman Character Volume 30 Page 190. http://84000.org/tipitaka/read/attha_page.php?book=30&page=190&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4022&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4022&pagebreak=1#p190


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]