ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 194.

Sabbamevābhiropayinti mayhaṃ piḷandhanatthāya pitugehato āhaṭaṃ 1- mālaṃ aññañca gandhādiṃ
sabbameva attanā aparibhuñjitvā bhagavato thūpe pūjanavasena abhiropayiṃ pūjaṃ kāresiṃ.
        #[677-8]  Uposathe cahaṃ gantvāti uposathadivase ahameva thūpaṭṭhānaṃ
gantvā. Yaṃ mālaṃ abhiropayinti yaṃ tadā bhagavato thūpe mālāgandhābhiropanaṃ
kataṃ, tena kammenāti yojanā.
        #[679]  Na taṃ tāva vipaccatīti yaṃ sīlavatī āsiṃ, taṃ sīlarakkhaṇaṃ taṃ rakkhitaṃ
sīlaṃ pūjāmayapuññassa balavabhāvena aladdhokāsaṃ na tāva vipaccati, na vipaccituṃ
āraddhaṃ, aparasmiṃyeva attabhāve tassa vipākoti attho. Āsā ca pana me
devinda, sakadāgāminī siyanti "kathaṃ nu kho ahaṃ sakadāgāminī bhaveyyan"ti patthanā
ca me devinda ariyadhammavisayāva, na bhavavisesavisayā. Sā pana sappimaṇḍaṃ icchato
dadhito pacitaṃ 2- viya anipphādinīti 3- dasseti. Sesaṃ vuttanayameva.
         Imaṃ pana atthaṃ sakko devānamindo attanā ca tāya devadhītāya ca
vuttaniyāmeneva āyasmato vaṅgīsattherassa ārocesi. Āyasmā vaṅgīso saṅgītikāle
dhammasaṅgāhakānaṃ mahātherānaṃ ārocesi, te ca taṃ tatheva saṅgītiṃ āropayiṃsūti.
                     Visālakkhivimānavaṇṇanā  niṭṭhitā.
                     -----------------------
@Footnote: 1 Ma. ābhataṃ  2 Sī. dadhinā mathitaṃ, i. dadhito mathitaṃ  3 Ma. ananunipphādīti



The Pali Atthakatha in Roman Character Volume 30 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=30&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4101&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4101&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]