ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 198.

Ārammaṇāni piyarūpāniyeva, gandharūpānaṃ pana savisesānaṃ tassā devatāya lābhibhāvato
"ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusan"ti vuttaṃ.
     Atha devatā dvīhi gāthāhi byākāsi:-
     [687]   "pabhassaraṃ accimantaṃ       vaṇṇagandhena saṃyutaṃ 1-
              asokapupphamālāhaṃ       buddhassa upanāmayiṃ.
     [688]    Tāhaṃ kammaṃ karitvāna     kusalaṃ buddhavaṇṇitaṃ
              apetasokā sukhitā      sampamodāma'nāmayā"ti.
    #[687]    Tattha sudhotapavāḷasaṅghātasannibhassa kiñjakkhakesarasamudāyena
bhāṇuraṃsijālassa 2- viya asokapupphuttamassa tadā upaṭṭhitataṃ sandhāyāha "pabhassaraṃ
accimantan"ti. Sesaṃ vuttanayameva.
     Athāyasmā mahāmoggallāno tāya devatāya attano sucaritakamme kathite
saparivārāya tasmā dhammaṃ desetvā tato manussalokaṃ āgantvā bhagavato taṃ
pavattiṃ kathesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi,
sā desanā mahājanassa sātthikā ahosīti.
                    Pāricchattakavimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                          dasavatthupaṭimaṇḍitassa
               tatiyassa pāricchattakavaggassa atthavaṇṇanā niṭṭhitā.
@Footnote: 1 ka. saṃyuttaṃ  2 Sī. subhāsurasikhājālassa



The Pali Atthakatha in Roman Character Volume 30 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=30&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4180&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4180&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]