ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 201.

     [696]    Tāhaṃ kammaṃ karitvāna        kusalaṃ buddhavaṇṇitaṃ
              apetasokā sukhitā         sampamodāma'nāmayā"ti.
    #[694-5]  Tattha ayirakuleti ayyakule, sāmikageheti attho. Ahunti ahosiṃ.
Okirinti pupphehi 1- vippakiriṃ. Upanāmesinti pūjāvasena upanāmesiṃ. 2- Sesaṃ
vuttanayameva.
     Athāyasmā mahāmoggallāno saparivārāya tassā devatāya dhammaṃ desetvā
manussalokaṃ āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā
sampattamahājanassa dhammaṃ desesi, desanā sadevakassa lokassa sātthikā ahosīti.
                     Mañjiṭṭhakavimānavaṇṇanā  niṭṭhitā.
                       ------------------
                     40.  2. Pabhassaravimānavaṇṇanā
     pabhassaravaravaṇṇanibheti pabhassaravimānaṃ. Tassa kā uppatti? bhagavā rājagahe
viharati. Tena ca samayena rājagahe aññataro upāsako mahāmoggallānatthere
abhippasanno hoti. Tassekā dhītā saddhā pasannā, sāpi there garucittīkārabahulā
hoti. Athekadivasaṃ āyasmā mahāmoggallāno rājagahe piṇḍāya caranto taṃ kulaṃ
upasaṅkami. Sā theraṃ disvā somanassajāti āsanaṃ paññāpetvā there tattha
nisinne sumanamālāya  pūjetvā madhuraṃ guḷaphāṇitaṃ therassa patte ākiri, thero
anumoditukāmo nisīdi. Sā gharāvāsassa bahukiccatāya anokāsataṃ pavedetvā
@Footnote: 1 Sī.,i. muttapupphehi  2 Sī. upanesiṃ



The Pali Atthakatha in Roman Character Volume 30 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=30&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4242&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4242&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]