ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 204.

Sammāsambuddhena ādikalyāṇāditāya ekantaniyyānikatāya ca svākkhātanti
attho.
    #[702]  Tanti tasmā dhammarājena sudesitattā asavanassa ca mādisānaṃ
anutāpahetubhāvato. Tanti tuvaṃ, tuyhanti attho. Yassāti yo assa.
Anukampiyoti anukampitabbo. Kocīti yo koci. Dhammesūti sīlādidhammesu. "dhamme
hī"ti vā pāṭho, sāsanadhammeti attho. Hīti nipātamattaṃ, vacanavipallāso vā.
Tanti anukampitabbapuggalaṃ. Sudesitanti suṭṭhu desitaṃ.
    #[703-4]  Te maṃ ativirocantīti te ratanattaye abhippasannā 1- devaputtā
maṃ atikkamitvā virocanti. Patāpenāti tejasā ānubhāvena. Aññeti ye
aññe. Mayāti nissakke karaṇavacanaṃ. Vaṇṇena uttaritarā mahiddhikatarā ca devā,
te ratanattaye 2- abhippasannāyevāti dasseti. 2- Sesaṃ vuttanayameva.
                     Pabhassaravimānavaṇṇanā  niṭṭhitā.
                        -----------------
                       41. 3. Nāgavimānavaṇṇanā
     alaṅkatā maṇikañcanācitanti nāgavimānaṃ. Tassa kā uppatti? bhagavā
bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasivāsinī ekā upāsikā
saddhā pasannā sīlācārasampannā bhagavantaṃ uddissa vatthayugaṃ vāyāpetvā
suparidhotaṃ kārāpetvā upasaṅkamitvā bhagavato pādamūle ṭhapetvā evamāha
@Footnote: 1 cha.Ma. pasannā  2-2 ka. abhippasannāyeva devaputtā maṃ atikkamitvā rocanti
@patāpenti dasseti



The Pali Atthakatha in Roman Character Volume 30 Page 204. http://84000.org/tipitaka/read/attha_page.php?book=30&page=204&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4301&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4301&pagebreak=1#p204


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]