ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 208.

AññataRā. Disāsu vissutāti dvīsu devalokesu sabbadisāsu pākaṭā paññātā.
Sesaṃ vuttanayameva.
                      Nāgavimānavaṇṇanā  niṭṭhitā.
                       ------------------
                      42. 4.  Alomavimānavaṇṇanā
     abhikkantena vaṇṇenāti alomavimānaṃ. Tassa kā uppatti? bhagavā
bārāṇasiyaṃ isipatane migadāye viharanto pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ
ādāya bārāṇasiṃ piṇḍāya pāvisi. Tatthekā alomā nāma duggatitthī bhagavantaṃ
disvā pasannacittā aññaṃ dātabbaṃ apassantī "īdisampi bhagavato dinnaṃ
mayhaṃ mahapphalaṃ bhavissatī"ti cintetvā paribhinnavaṇṇaṃ aloṇaṃ sukkhakummāsaṃ
upanesi, taṃ 1- bhagavā paṭiggahesi. Sā taṃ dānaṃ ārammaṇaṃ katvā somanassaṃ
pavedesi, sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti. Taṃ āyasmā
mahāmoggallāno:-
     [711]   "abhikkantena vaṇṇena        yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā     osadhī viya tārakā.
     [712]    Kena te'tādiso vaṇṇo     kena te idha mijjhati
              uppajjanti ca te bhogā     ye keci manaso piyā.
     [713]            Pucchāmi taṃ devi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 30 Page 208. http://84000.org/tipitaka/read/attha_page.php?book=30&page=208&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4385&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4385&pagebreak=1#p208


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]