ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 209.

                      Kenāsi evañjalitānubhāvā
                      vaṇṇo ca te sabbadisā pabhāsatī"ti
pucchi. Sāpi tassa byākāsi, taṃ dassetuṃ vuttaṃ:-
     [714]   "sā devatā attamanā        moggallānena pucchitā
              pañhaṃ puṭṭhā viyākāsi        yassa kammassidaṃ phalan"ti.
     [715]    Ahañca bārāṇasiyaṃ           buddhassādiccabandhuno
              adāsiṃ sukkhakummāsaṃ          pasannā sehi pāṇibhi.
     [716]    Sukkhāya aloṇikāya ca        passa phalaṃ kummāsapiṇḍiyā
              alomaṃ sukhitaṃ disvā          ko puññaṃ na karissati.
     [717]    Tena me'tādiso vaṇṇo      tena me idha mijjhati
              uppajjanti ca me bhogā      ye keci manaso piyā.
     [718]           Akkhāmi te bhikkhu mahānubhāva
                     manussabhūtā yamakāsi puññaṃ
                     tenamhi evañjalitānubhāvā
                     vaṇṇo ca me sabbadisā pabhāsatī"ti.
    #[716]   Tattha alomaṃ sukhitaṃ disvāti alomampi nāma sukkhakummāsamattaṃ
datvā evaṃ dibbasukhena sukhitaṃ disvā. Ko puññaṃ na karissatīti ko nāma
attano hitasukhaṃ icchanto puññaṃ na karissatīti. Sesaṃ vuttanayameva.
                      Alomavimānavaṇṇanā  niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 30 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=30&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4405&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4405&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]