ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 222.

Taṃ dhammaṃ suṇantīti sāvakā. Etesu dinnāni mahapphalānīti etesu sugatassa sāvakesu
appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇāvisuddhiyā mahapphalāni honti.
Tenāha bhagavā "yāvatā bhikkhave saṃghā vā gaṇā vā, tathāgatasāvakasaṃgho tesaṃ
aggamakkhāyatī"tiādi. 1-
    #[750]  Cattāro ca paṭipannātiādi heṭṭhā vuttatthameva.
     Idha pana āyasmā anuruddho attanā devatāya ca vuttamatthaṃ manussalokaṃ
āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya
dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                      Vihāravimānavaṇṇanā  niṭṭhitā.
                       -------------------
                      45. 7. Caturitthivimānavaṇṇanā
     abhikkantena vaṇṇenāti caturitthivimānaṃ. Tassa kā uppatti? bhagavati sāvatthiyaṃ
viharante āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto
tāvatiṃsabhavanaṃ gato. So tattha paṭipāṭiyā ṭhitesu catūsu vimānesu catasso devadhītaro
paccekaṃ accharāsahassaparivārā dibbasampattiṃ anubhavantiyo disvā tāhi pubbe
katakammaṃ pucchanto:-
     [755]   "abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
              obhāsentī disā sabbā    osadhī viya tārakā.
@Footnote: 1 aṅ.catukka. 21/34/40, aṅ.pañcaka. 22/38 (syā.), khu.iti. 25/90/308



The Pali Atthakatha in Roman Character Volume 30 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=30&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4677&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4677&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]