ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 226.

Niviṭṭhe meghodaraṃ lihantehi 1- viya accuggatehi pāsādakūṭāgārādīhi uṇṇate
uttamanagare. Paṇṇakateti evaṃnāmake nagare.
    #[766]  Nīluppalahatthakanti kuvalayakalāpaṃ.
    #[773]  Odātamūlakanti setamūlaṃ, bhisamūlānaṃ dhavalatāya vuttaṃ, padumakalāpaṃ
sandhāya vadati. Tenāha "haritapattan"tiādi. Tattha haritapattanti nīlapattaṃ.
Avijahitamakulapattassa hi padumassa bāhirapattāni haritavaṇṇāni eva hontīti. Udakasmiṃ
sare jātanti sare udakamhi jātaṃ, saroruhanti attho.
    #[780]  Sumanāti evaṃnāmā. Sumanassāti sundaracittassa. Sumanamakulānīti
jātisumanapupphamakulāni. Dantavaṇṇānīti sajjukaṃ ullikhitahatthidantasadisavaṇṇāni.
     Evaṃ tāhi attanā katakamme kathite theropi tāsaṃ anupubbikathaṃ kathetvā
saccāni pakāsesi, saccapariyosāne tā sabbāpi saparivārā sotāpannā ahesuṃ.
Thero taṃ pavattiṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā dhammadesanā mahājanassa sātthikā
jātāti.
                     Caturitthivimānavaṇṇanā  niṭṭhitā.
                       ------------------
                       46. 8. Ambavimānavaṇṇanā
     dibbaṃ te ambavanaṃ rammanti ambavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññatarā upāsikā
@Footnote: 1 Ma. meghānaṃ pariyantehi



The Pali Atthakatha in Roman Character Volume 30 Page 226. http://84000.org/tipitaka/read/attha_page.php?book=30&page=226&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4761&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4761&pagebreak=1#p226


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]