ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 229.

Sā devatā byākāsi.
    #[783]  Tattha mahallakoti mahanto āyāmavitthārehi ubbedhena ca vipulo,
uḷāratamoti attho. Accharāgaṇaghositoti taṃ pamodituṃ saṅgītivasena ceva
piyasallāpavasena ca accharāsaṃghena samugghosito.
    #[784]  Padīpo cettha jalatīti sūriyarasmisamujjalakiraṇavitāno ratanapadīpo ca
ettha etasmiṃ pāsāde abhijalati. Dussaphalehīti dussāni phalāni etesanti
dussaphalā, tehi samuggiriyamānadibbavatthehīti attho.
    #[789]  Kārente niṭṭhite maheti katapariyositassa vihārassa mahe pūjāya
karīyamānāya ca. Katvā dussamaye phaleti dusseyeva tesaṃ ambānaṃ phalaṃ katvā.
    #[790]  Gaṇuttamanti gaṇānaṃ uttamaṃ bhagavato sāvakasaṃghaṃ. Niyyādesinti
sampaṭicchāpesiṃ, adāsinti attho. Sesaṃ vuttanayameva.
                      Ambavimānavaṇṇanā  niṭṭhitā.
                         ---------------
                       47. 9.  Pītavimānavaṇṇanā
     pītavatthe pītadhajeti pītavimānaṃ. Tassa kā uppatti? bhagavati parinibbute
raññā ajātasattunā attanā paṭiladdhā bhagavato sarīradhātuyo gahetvā thūpe
ca mahe ca kate rājagahavāsinī aññatarā upāsikā pātova katasarīrapaṭijagganā
"satthu thūpaṃ pūjessāmī"ti yathāladdhāni cattāri kosātakīpupphāni gahetvā
saddhāvegena samussāhitamānasā maggaparissayaṃ anupadhāretvāva thūpābhimukhī gacchati.



The Pali Atthakatha in Roman Character Volume 30 Page 229. http://84000.org/tipitaka/read/attha_page.php?book=30&page=229&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4824&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4824&pagebreak=1#p229


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]